Original

ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् ।जहास स्वनवद्धासं प्रहस्येदमुवाच ह ॥ १७ ॥

Segmented

ततस् तत् वचनम् श्रुत्वा शिशुपालः प्रतापवान् जहास स्वनवत्-हासम् प्रहस्य इदम् उवाच ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शिशुपालः शिशुपाल pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
जहास हस् pos=v,p=3,n=s,l=lit
स्वनवत् स्वनवत् pos=a,comp=y
हासम् हास pos=n,g=m,c=2,n=s
प्रहस्य प्रहस् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i