Original

रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः ।न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ॥ १५ ॥

Segmented

रुक्मिण्याम् अस्य मूढस्य प्रार्थना आसीत् मुमूर्ः न च ताम् प्राप्तः मूढः शूद्रो वेद-श्रुतिम् यथा

Analysis

Word Lemma Parse
रुक्मिण्याम् रुक्मिणी pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मूढस्य मुह् pos=va,g=m,c=6,n=s,f=part
प्रार्थना प्रार्थना pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मुमूर्ः मुमूर्ष् pos=va,g=m,c=6,n=s,f=part
pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
शूद्रो शूद्र pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
श्रुतिम् श्रुति pos=n,g=f,c=2,n=s
यथा यथा pos=i