Original

इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् ।अवलेपाद्वधार्हस्य समग्रे राजमण्डले ॥ १४ ॥

Segmented

इमम् तु अस्य न शक्ष्यामि क्षन्तुम् अद्य व्यतिक्रमम् अवलेपाद् वध-अर्हस्य समग्रे राज-मण्डले

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
क्षन्तुम् क्षम् pos=vi
अद्य अद्य pos=i
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s
अवलेपाद् अवलेप pos=n,g=m,c=5,n=s
वध वध pos=n,comp=y
अर्हस्य अर्ह pos=a,g=m,c=6,n=s
समग्रे समग्र pos=a,g=n,c=7,n=s
राज राजन् pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s