Original

पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् ।कृतानि तु परोक्षं मे यानि तानि निबोधत ॥ १३ ॥

Segmented

पश्यन्ति हि भवन्तो ऽद्य मयि अतीव व्यतिक्रमम् कृतानि तु परोक्षम् मे यानि तानि निबोधत

Analysis

Word Lemma Parse
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
हि हि pos=i
भवन्तो भवत् pos=a,g=m,c=1,n=p
ऽद्य अद्य pos=i
मयि मद् pos=n,g=,c=7,n=s
अतीव अतीव pos=i
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
तु तु pos=i
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यानि यद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
निबोधत निबुध् pos=v,p=2,n=p,l=lot