Original

पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् ।दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ॥ १२ ॥

Segmented

पितृष्वसुः कृते दुःखम् सु महत् मर्षयामि अहम् दिष्ट्या तु इदम् सर्व-राज्ञाम् संनिधौ अद्य वर्तते

Analysis

Word Lemma Parse
पितृष्वसुः पितृष्वसृ pos=n,g=f,c=6,n=s
कृते कृते pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
मर्षयामि मर्षय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat