Original

एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् ।जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥ ११ ॥

Segmented

एष माया-प्रतिच्छन्नः करूष-अर्थे तपस्विनीम् जहार भद्राम् वैशालीम् मातुलस्य नृशंस-कृत्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
माया माया pos=n,comp=y
प्रतिच्छन्नः प्रतिच्छद् pos=va,g=m,c=1,n=s,f=part
करूष करूष pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
भद्राम् भद्रा pos=n,g=f,c=2,n=s
वैशालीम् वैशाली pos=n,g=f,c=2,n=s
मातुलस्य मातुल pos=n,g=m,c=6,n=s
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s