Original

सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः ।भार्यामभ्यहरन्मोहादकामां तामितो गताम् ॥ १० ॥

Segmented

सौवीरान् प्रतिपत्तौ च बभ्रोः एष यशस्विनः भार्याम् अभ्यहरत् मोहात् अकामाम् ताम् इतो गताम्

Analysis

Word Lemma Parse
सौवीरान् सौवीर pos=n,g=m,c=2,n=p
प्रतिपत्तौ प्रतिपत्ति pos=n,g=f,c=7,n=s
pos=i
बभ्रोः बभ्रु pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अभ्यहरत् अभिहृ pos=v,p=3,n=s,l=lan
मोहात् मोह pos=n,g=m,c=5,n=s
अकामाम् अकाम pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
इतो इतस् pos=i
गताम् गम् pos=va,g=f,c=2,n=s,f=part