Original

वैशंपायन उवाच ।ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः ।युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥ १ ॥

Segmented

वैशंपायन उवाच ततः श्रुत्वा एव भीष्मस्य चेदि-राज् उरु-विक्रमः युयुत्सुः वासुदेवेन वासुदेवम् उवाच ह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
एव एव pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
चेदि चेदि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
उरु उरु pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i