Original

संस्तवाय मनो भीष्म परेषां रमते सदा ।यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥ ७ ॥

Segmented

संस्तवाय मनो भीष्म परेषाम् रमते सदा यदि संस्तौषि राज्ञः त्वम् इमम् हित्वा जनार्दनम्

Analysis

Word Lemma Parse
संस्तवाय संस्तव pos=n,g=m,c=4,n=s
मनो मनस् pos=n,g=n,c=1,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
रमते रम् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
यदि यदि pos=i
संस्तौषि संस्तु pos=v,p=2,n=s,l=lat
राज्ञः राजन् pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s