Original

शिशुपाल उवाच ।द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः ।यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥ ६ ॥

Segmented

शिशुपाल उवाच द्विषताम् नो ऽस्तु भीष्मैः एष प्रभावः केशवस्य यः यस्य संस्तव-वक्ता त्वम् बन्दि-वत् सतत-उत्थितः

Analysis

Word Lemma Parse
शिशुपाल शिशुपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
नो मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
भीष्मैः भीष्म pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
संस्तव संस्तव pos=n,comp=y
वक्ता वक्तृ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
बन्दि बन्दिन् pos=n,comp=y
वत् वत् pos=i
सतत सतत pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part