Original

वैशंपायन उवाच ।ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा ।उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् ॥ ५ ॥

Segmented

वैशंपायन उवाच ततो न ममृषे चैद्यः तत् भीष्म-वचनम् तदा उवाच च एनम् संक्रुद्धः पुनः भीष्मम् अथ उत्तरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
चैद्यः चैद्य pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
भीष्म भीष्म pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अथ अथ pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s