Original

येनैष कुरुशार्दूल शार्दूल इव चेदिराट् ।गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ॥ ४ ॥

Segmented

येन एष कुरु-शार्दूल शार्दूल इव चेदि-राज् गर्जति अतीव दुर्बुद्धिः सर्वान् अस्मान् अ चिन्तयन्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
चेदि चेदि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
गर्जति गर्ज् pos=v,p=3,n=s,l=lat
अतीव अतीव pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part