Original

कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् ।यावदस्यैव देवस्य देहं विशतु पातितः ॥ ३३ ॥

Segmented

कृष्णम् आह्वयताम् अद्य युद्धे शार्ङ्ग-गदा-धरम् यावद् अस्य एव देवस्य देहम् विशतु पातितः

Analysis

Word Lemma Parse
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आह्वयताम् आह्वा pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
शार्ङ्ग शार्ङ्ग pos=n,comp=y
गदा गदा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
यावद् यावत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
एव एव pos=i
देवस्य देव pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=m,c=2,n=s
विशतु विश् pos=v,p=3,n=s,l=lot
पातितः पातय् pos=va,g=m,c=1,n=s,f=part