Original

एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् ।तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ॥ ३ ॥

Segmented

एष हि अस्य महा-बाहो तेजः-अंशः च हरेः ध्रुवम् तम् एव पुनः आदातुम् इच्छत् पृथु-यशाः हरिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तेजः तेजस् pos=n,comp=y
अंशः अंश pos=n,g=m,c=1,n=s
pos=i
हरेः हरि pos=n,g=m,c=6,n=s
ध्रुवम् ध्रुवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
पुनः पुनर् pos=i
आदातुम् आदा pos=vi
इच्छत् इष् pos=v,p=3,n=s,l=lan_unaug
पृथु पृथु pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s