Original

इति तेषां वचः श्रुत्वा ततः कुरुपितामहः ।उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥ २९ ॥

Segmented

इति तेषाम् वचः श्रुत्वा ततः कुरु-पितामहः उवाच मतिमान् भीष्मः तान् एव वसुधाधिपान्

Analysis

Word Lemma Parse
इति इति pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततः ततस् pos=i
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मतिमान् मतिमत् pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
वसुधाधिपान् वसुधाधिप pos=n,g=m,c=2,n=p