Original

हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः ।सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ॥ २८ ॥

Segmented

हन्यताम् दुर्मतिः भीष्मः पशु-वत् साधु अयम् नृपैः सर्वैः समेत्य संरब्धैः दह्यताम् वा कटाग्निना

Analysis

Word Lemma Parse
हन्यताम् हन् pos=v,p=3,n=s,l=lot
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पशु पशु pos=n,comp=y
वत् वत् pos=i
साधु साधु pos=a,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
नृपैः नृप pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
समेत्य समे pos=vi
संरब्धैः संरभ् pos=va,g=m,c=3,n=p,f=part
दह्यताम् दह् pos=v,p=3,n=s,l=lot
वा वा pos=i
कटाग्निना कटाग्नि pos=n,g=m,c=3,n=s