Original

केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः ।पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ॥ २७ ॥

Segmented

केचिद् ऊचुः महा-इष्वासाः श्रुत्वा भीष्मस्य तद् वचः पापो ऽवलिप्तो वृद्धः च न अयम् भीष्मो ऽर्हति क्षमाम्

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पापो पाप pos=a,g=m,c=1,n=s
ऽवलिप्तो अवलिप्त pos=a,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
क्षमाम् क्षमा pos=n,g=f,c=2,n=s