Original

एवमुक्ते तु भीष्मेण ततः संचुक्रुधुर्नृपाः ।केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ॥ २६ ॥

Segmented

एवम् उक्ते तु भीष्मेण ततः संचुक्रुधुः नृपाः केचिद् जहृषिरे तत्र केचिद् भीष्मम् जगर्हिरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
ततः ततस् pos=i
संचुक्रुधुः संक्रुध् pos=v,p=3,n=p,l=lit
नृपाः नृप pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
जहृषिरे हृष् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जगर्हिरे गर्ह् pos=v,p=3,n=p,l=lit