Original

वैशंपायन उवाच ।ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः ।उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥ २४ ॥

Segmented

वैशंपायन उवाच ततस् चेदि-पत्युः श्रुत्वा भीष्मः स कटुकम् वचः उवाच इदम् वचो राजन् चेदि-राजस्य शृण्वतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
चेदि चेदि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कटुकम् कटुक pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चेदि चेदि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part