Original

इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् ।लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ॥ २३ ॥

Segmented

इच्छताम् पार्थिव-इन्द्राणाम् भीष्म जीवसि असंशयम् लोक-विद्विः-कर्मा हि न अन्यः ऽस्ति भवता समः

Analysis

Word Lemma Parse
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part
पार्थिव पार्थिव pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
भीष्म भीष्म pos=n,g=m,c=8,n=s
जीवसि जीव् pos=v,p=2,n=s,l=lat
असंशयम् असंशयम् pos=i
लोक लोक pos=n,comp=y
विद्विः विद्विष् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s