Original

इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् ।तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ॥ २२ ॥

Segmented

इच्छतः सा हि सिंहस्य भीष्म जीवति असंशयम् तद्वत् त्वम् अपि अ धर्म-ज्ञ सदा वाचः प्रभाषसे

Analysis

Word Lemma Parse
इच्छतः इष् pos=va,g=m,c=6,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
सिंहस्य सिंह pos=n,g=m,c=6,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
असंशयम् असंशयम् pos=i
तद्वत् तद्वत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
pos=i
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
सदा सदा pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat