Original

सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः ।दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ॥ २१ ॥

Segmented

सा हि मांसार्गलम् भीष्म मुखात् सिंहस्य खादतः दन्त-अन्तर-विलग्नम् यत् तद् आदत्ते अल्प-चेतना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
मांसार्गलम् मांसार्गल pos=n,g=n,c=2,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
मुखात् मुख pos=n,g=n,c=5,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
खादतः खाद् pos=va,g=m,c=6,n=s,f=part
दन्त दन्त pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
विलग्नम् विलग् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
चेतना चेतना pos=n,g=f,c=1,n=s