Original

मा साहसमितीदं सा सततं वाशते किल ।साहसं चात्मनातीव चरन्ती नावबुध्यते ॥ २० ॥

Segmented

मा साहसम् इति इदम् सा सततम् वाशते किल साहसम् च आत्मना अतीव चरन्ती न अवबुध्यते

Analysis

Word Lemma Parse
मा मा pos=i
साहसम् साहस pos=n,g=n,c=1,n=s
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
सततम् सततम् pos=i
वाशते वाश् pos=v,p=3,n=s,l=lat
किल किल pos=i
साहसम् साहस pos=n,g=n,c=2,n=s
pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
अतीव अतीव pos=i
चरन्ती चर् pos=va,g=f,c=1,n=s,f=part
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat