Original

भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे ।भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ॥ १९ ॥

Segmented

भूलिङ्ग-शकुनिः नाम पार्श्वे हिमवतः परे भीष्म तस्याः सदा वाचः श्रूयन्ते अर्थ-विगर्ह्

Analysis

Word Lemma Parse
भूलिङ्ग भूलिङ्ग pos=n,comp=y
शकुनिः शकुनि pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
परे पर pos=n,g=m,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सदा सदा pos=i
वाचः वाच् pos=n,g=f,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
अर्थ अर्थ pos=n,comp=y
विगर्ह् विगर्ह् pos=va,g=f,c=1,n=p,f=part