Original

कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि ।समावेशयसे सर्वं जगत्केवलकाम्यया ॥ १७ ॥

Segmented

कथम् भोजस्य पुरुषे वर्ग-पाले दुरात्मनि समावेशयसे सर्वम् जगत् केवल-काम्या

Analysis

Word Lemma Parse
कथम् कथम् pos=i
भोजस्य भोज pos=n,g=m,c=6,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
वर्ग वर्ग pos=n,comp=y
पाले पाल pos=n,g=m,c=7,n=s
दुरात्मनि दुरात्मन् pos=a,g=m,c=7,n=s
समावेशयसे समावेशय् pos=v,p=2,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
केवल केवल pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s