Original

यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः ।केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ॥ १६ ॥

Segmented

यद् अ स्तव्यम् इमम् शश्वत् मोहात् संस्तौषि भक्तितः केशवम् तत् च ते भीष्म न कश्चिद् अनुमन्यते

Analysis

Word Lemma Parse
यद् यत् pos=i
pos=i
स्तव्यम् स्तु pos=va,g=m,c=2,n=s,f=krtya
इमम् इदम् pos=n,g=m,c=2,n=s
शश्वत् शश्वत् pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
संस्तौषि संस्तु pos=v,p=2,n=s,l=lat
भक्तितः भक्ति pos=n,g=f,c=5,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अनुमन्यते अनुमन् pos=v,p=3,n=s,l=lat