Original

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥ १५ ॥

Segmented

आत्म-निन्दा आत्म-पूजा च पर-निन्दा पर-स्तवः अन् आचरितम् आर्याणाम् वृत्तम् एतत् चतुर्विधम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
निन्दा निन्दा pos=n,g=f,c=1,n=s
आत्म आत्मन् pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
pos=i
पर पर pos=n,comp=y
निन्दा निन्दा pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
स्तवः स्तव pos=n,g=m,c=1,n=s
अन् अन् pos=i
आचरितम् आचर् pos=va,g=n,c=1,n=s,f=part
आर्याणाम् आर्य pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s