Original

किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप ।पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ॥ १४ ॥

Segmented

किम् हि शक्यम् मया कर्तुम् यद् वृद्धानाम् त्वया नृप पुरा कथयताम् नूनम् न श्रुतम् धर्म-वादिनाम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
हि हि pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
कर्तुम् कृ pos=vi
यद् यत् pos=i
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
नूनम् नूनम् pos=i
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p