Original

द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् ।अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ॥ १२ ॥

Segmented

द्रोणस्य हि समम् युद्धे न पश्यामि नराधिपम् अश्वत्थाम्नः तथा भीष्म न च एतौ स्तोतुम् इच्छसि

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
हि हि pos=i
समम् सम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
pos=i
pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
स्तोतुम् स्तु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat