Original

ययोरन्यतरो भीष्म संक्रुद्धः सचराचराम् ।इमां वसुमतीं कुर्यादशेषामिति मे मतिः ॥ ११ ॥

Segmented

ययोः अन्यतरो भीष्म संक्रुद्धः स चराचराम् इमाम् वसुमतीम् कुर्याद् अशेषाम् इति मे मतिः

Analysis

Word Lemma Parse
ययोः यद् pos=n,g=m,c=6,n=d
अन्यतरो अन्यतर pos=n,g=m,c=1,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
चराचराम् चराचर pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुमतीम् वसुमती pos=n,g=f,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अशेषाम् अशेष pos=a,g=f,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s