Original

द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ ।स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ॥ १० ॥

Segmented

द्रोणम् द्रौणिम् च साधु त्वम् पितापुत्रौ महा-रथा स्तुहि स्तु इमौ भीष्म सततम् द्विजसत्तमौ

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
साधु साधु pos=a,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पितापुत्रौ पितापुत्र pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
स्तुहि स्तु pos=v,p=2,n=s,l=lot
स्तु स्तु pos=va,g=m,c=2,n=d,f=krtya
इमौ इदम् pos=n,g=m,c=2,n=d
भीष्म भीष्म pos=n,g=m,c=8,n=s
सततम् सततम् pos=i
द्विजसत्तमौ द्विजसत्तम pos=n,g=m,c=2,n=d