Original

भीष्म उवाच ।नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् ।नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥ १ ॥

Segmented

भीष्म उवाच न एषा चेदि-पत्युः बुद्धिः यया त्वा आह्वयते ऽच्युतम् नूनम् एष जगत्-भर्तुः कृष्णस्य एव विनिश्चयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
चेदि चेदि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
आह्वयते आह्वा pos=v,p=3,n=s,l=lat
ऽच्युतम् अच्युत pos=n,g=m,c=2,n=s
नूनम् नूनम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
जगत् जगन्त् pos=n,comp=y
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
एव एव pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s