Original

येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ ।पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ॥ ९ ॥

Segmented

येन उत्सङ्गे गृहीतस्य भुजौ अभ्यधिकौ उभौ पतिष्यतः क्षिति-तले पञ्च-शीर्षौ इव उरगौ

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
गृहीतस्य ग्रह् pos=va,g=m,c=6,n=s,f=part
भुजौ भुज pos=n,g=m,c=1,n=d
अभ्यधिकौ अभ्यधिक pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
पतिष्यतः पत् pos=v,p=3,n=d,l=lrt
क्षिति क्षिति pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पञ्च पञ्चन् pos=n,comp=y
शीर्षौ शीर्ष pos=n,g=m,c=1,n=d
इव इव pos=i
उरगौ उरग pos=n,g=m,c=1,n=d