Original

श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति ।अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ॥ ८ ॥

Segmented

श्रोतुम् इच्छामि पुत्रस्य को ऽस्य मृत्युः भविष्यति अन्तर्हितम् ततो भूतम् उवाच इदम् पुनः वचः

Analysis

Word Lemma Parse
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
भूतम् भूत pos=n,g=n,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
वचः वचस् pos=n,g=n,c=2,n=s