Original

येनेदमीरितं वाक्यं ममैव तनयं प्रति ।प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥ ७ ॥

Segmented

येन इदम् ईरितम् वाक्यम् मे एव तनयम् प्रति प्राञ्जलिः तम् नमस्यामि ब्रवीतु स पुनः वचः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ईरितम् ईरय् pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
तनयम् तनय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नमस्यामि नमस्य् pos=v,p=1,n=s,l=lat
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
वचः वचस् pos=n,g=n,c=2,n=s