Original

संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः ।पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत् ॥ ६ ॥

Segmented

संश्रुत्य उदाहृतम् वाक्यम् भूतम् अन्तर्हितम् ततः पुत्र-स्नेह-अभिसंतप्ता जननी वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
संश्रुत्य संश्रु pos=vi
उदाहृतम् उदाहृ pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भूतम् भूत pos=n,g=n,c=1,n=s
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
ततः ततस् pos=i
पुत्र पुत्र pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
अभिसंतप्ता अभिसंतप् pos=va,g=f,c=1,n=s,f=part
जननी जननी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan