Original

न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः ।मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ॥ ५ ॥

Segmented

न च एव एतस्य मृत्युस् त्वम् न कालः प्रत्युपस्थितः मृत्युः हन्ता अस्य शस्त्रेण स च उत्पन्नः नराधिप

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
मृत्युस् मृत्यु pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कालः काल pos=n,g=m,c=1,n=s
प्रत्युपस्थितः प्रत्युपस्था pos=va,g=m,c=1,n=s,f=part
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
अस्य इदम् pos=n,g=m,c=6,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
उत्पन्नः उत्पद् pos=va,g=m,c=1,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s