Original

एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः ।तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥ ४ ॥

Segmented

एष ते नृपते पुत्रः श्रीमान् जातः महा-बलः तस्माद् अस्मात् न भेतव्यम् अव्यग्रः पाहि वै शिशुम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
पाहि पा pos=v,p=2,n=s,l=lot
वै वै pos=i
शिशुम् शिशु pos=n,g=m,c=2,n=s