Original

भीष्म उवाच ।एवमेष नृपः पापः शिशुपालः सुमन्दधीः ।त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥ २३ ॥

Segmented

भीष्म उवाच एवम् एष नृपः पापः शिशुपालः सु मन्द-धीः त्वाम् समाह्वयते वीर गोविन्द-वर-दर्पितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पापः पाप pos=a,g=m,c=1,n=s
शिशुपालः शिशुपाल pos=n,g=m,c=1,n=s
सु सु pos=i
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समाह्वयते समाह्वा pos=v,p=3,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
गोविन्द गोविन्द pos=n,comp=y
वर वर pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part