Original

कृष्ण उवाच ।अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः ।पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ॥ २२ ॥

Segmented

कृष्ण उवाच अपराध-शतम् क्षाम्यम् मया हि अस्य पितृष्वसः पुत्रस्य ते वध-अर्हानाम् मा त्वम् शोके मनः कृथाः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपराध अपराध pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
क्षाम्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पितृष्वसः पितृष्वसृ pos=n,g=f,c=8,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
वध वध pos=n,comp=y
अर्हानाम् अर्ह pos=a,g=m,c=6,n=p
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug