Original

एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् ।शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ॥ २१ ॥

Segmented

एवम् उक्ता ततः कृष्णम् अब्रवीद् यदुनन्दनम् शिशुपालस्य अपराधान् क्षमेथाः त्वम् महा-बल

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
ततः ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
यदुनन्दनम् यदुनन्दन pos=n,g=m,c=2,n=s
शिशुपालस्य शिशुपाल pos=n,g=m,c=6,n=s
अपराधान् अपराध pos=n,g=m,c=2,n=p
क्षमेथाः क्षम् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s