Original

ददानि कं वरं किं वा करवाणि पितृष्वसः ।शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ॥ २० ॥

Segmented

ददानि कम् वरम् किम् वा करवाणि पितृष्वसः शक्यम् वा यदि वा अशक्यम् करिष्यामि वचः ते

Analysis

Word Lemma Parse
ददानि दा pos=v,p=1,n=s,l=lot
कम् pos=n,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
करवाणि कृ pos=v,p=1,n=s,l=lot
पितृष्वसः पितृष्वसृ pos=n,g=f,c=8,n=s
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
वचः वचस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s