Original

तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ ।वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ॥ २ ॥

Segmented

तेन अस्य माता-पितरौ त्रेसतुः तौ स बान्धवौ वैकृतम् तत् च तौ दृष्ट्वा त्यागाय कुरुताम् मतिम्

Analysis

Word Lemma Parse
तेन तेन pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=1,n=d
त्रेसतुः त्रस् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
pos=i
बान्धवौ बान्धव pos=n,g=m,c=1,n=d
वैकृतम् वैकृत pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
तौ तद् pos=n,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
त्यागाय त्याग pos=n,g=m,c=4,n=s
कुरुताम् कृ pos=v,p=3,n=d,l=lan
मतिम् मति pos=n,g=f,c=2,n=s