Original

त्वं ह्यार्तानां समाश्वासो भीतानामभयंकरः ।पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ॥ १९ ॥

Segmented

त्वम् हि आर्तानाम् समाश्वासो भीतानाम् अभयंकरः पितृष्वसारम् मा भैषीः इति उवाच जनार्दनः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
समाश्वासो समाश्वास pos=n,g=m,c=1,n=s
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
पितृष्वसारम् पितृष्वसृ pos=n,g=,c=2,n=s
मा मा pos=i
भैषीः भी pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s