Original

न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ ।पेततुस्तच्च नयनं निममज्ज ललाटजम् ॥ १७ ॥

Segmented

न्यस्त-मात्रस्य तस्य अङ्के भुजौ अभ्यधिकौ उभौ पेततुस् तत् च नयनम् निममज्ज ललाट-जम्

Analysis

Word Lemma Parse
न्यस्त न्यस् pos=va,comp=y,f=part
मात्रस्य मात्र pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
भुजौ भुज pos=n,g=m,c=1,n=d
अभ्यधिकौ अभ्यधिक pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
पेततुस् पत् pos=v,p=3,n=d,l=lit
तत् तद् pos=n,g=n,c=1,n=s
pos=i
नयनम् नयन pos=n,g=n,c=1,n=s
निममज्ज निमज्ज् pos=v,p=3,n=s,l=lit
ललाट ललाट pos=n,comp=y
जम् pos=a,g=n,c=1,n=s