Original

अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः ।पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ॥ १६ ॥

Segmented

अभ्यर्चितौ तदा वीरौ प्रीत्या च अभ्यधिकम् ततः पुत्रम् दामोदर-उत्सङ्गे देवी संन्यदधात् स्वयम्

Analysis

Word Lemma Parse
अभ्यर्चितौ अभ्यर्चय् pos=va,g=m,c=1,n=d,f=part
तदा तदा pos=i
वीरौ वीर pos=n,g=m,c=1,n=d
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=2,n=s
ततः ततस् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दामोदर दामोदर pos=n,comp=y
उत्सङ्गे उत्सङ्ग pos=n,g=m,c=7,n=s
देवी देवी pos=n,g=f,c=1,n=s
संन्यदधात् संनिधा pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i