Original

अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् ।कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥ १५ ॥

Segmented

अभिवाद्य यथान्यायम् यथाज्येष्ठम् नृपान् च तान् कुशल-अनामयम् पृष्ट्वा निषण्णौ राम-केशवौ

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
यथान्यायम् यथान्यायम् pos=i
यथाज्येष्ठम् यथाज्येष्ठम् pos=i
नृपान् नृप pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
कुशल कुशल pos=n,comp=y
अनामयम् अनामय pos=n,g=n,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
निषण्णौ निषद् pos=va,g=m,c=1,n=d,f=part
राम राम pos=n,comp=y
केशवौ केशव pos=n,g=m,c=2,n=d