Original

ततश्चेदिपुरं प्राप्तौ संकर्षणजनार्दनौ ।यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ॥ १४ ॥

Segmented

ततस् चेदि-पुरम् प्राप्तौ संकर्षण-जनार्दनौ यादवौ यादवीम् द्रष्टुम् स्वसारम् ताम् पितुः तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
चेदि चेदि pos=n,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
संकर्षण संकर्षण pos=n,comp=y
जनार्दनौ जनार्दन pos=n,g=m,c=1,n=d
यादवौ यादव pos=n,g=m,c=1,n=d
यादवीम् यादवी pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
तदा तदा pos=i