Original

एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् ।शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ॥ १३ ॥

Segmented

एवम् राज-सहस्राणाम् पृथक् त्वेन यथाक्रमम् शिशुः अङ्के समारूढो न तत् प्राप निदर्शनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
राज राजन् pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
पृथक् पृथक् pos=i
त्वेन त्व pos=n,g=n,c=3,n=s
यथाक्रमम् यथाक्रमम् pos=i
शिशुः शिशु pos=n,g=m,c=1,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
समारूढो समारुह् pos=va,g=m,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s