Original

तान्पूजयित्वा संप्राप्तान्यथार्हं स महीपतिः ।एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ॥ १२ ॥

Segmented

तान् पूजयित्वा सम्प्राप्तान् यथार्हम् स महीपतिः एकैकस्य नृपस्य अङ्के पुत्रम् आरोपयत् तदा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
पूजयित्वा पूजय् pos=vi
सम्प्राप्तान् सम्प्राप् pos=va,g=m,c=2,n=p,f=part
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
एकैकस्य एकैक pos=n,g=m,c=6,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i